FacebookFacebook TwitterTwitter WhatsAppWhatsApp LinkedInLinkedIn MojMoj InstagramInstagram TelegramTelegram EmailEmail ShareChatShareChat PinterestPinterest RedditReddit Copy URLCopy URL
Home Service Product About Us Contact Menu

Dvadasha Stotra

Dvadasha stotra is a series of 12 Stotras composed by Sri Madhvacharya, the 13th-century founder of the Tattvavada or Dvaita school of philosophy. 'Dvadasha' in Sanskrit means 12 and all the 12 stotras are in praise of Lord Vishnu.

Powered by Froala Editor

Powered by Froala Editor

Vande vandyam sadanandam vasudevam nirajanamh |
Indirapatimadyadi varadesha varapradamh || 1||

Namami nikhiladhisha kiritaghrishhtapithavath |
Hrittamah shamanearkabham shripateh padapankajamh || 2||

Jambunadambaradharam nitambam chintyamishituh |
Svarnamajnjirasamvitam arudham jagadambaya || 3||

Udaram chintyam ishasya tanutveapi akhilambharam |
Valitrayankitam nityam arudham shriyaikaya || 4||

Smaraniyamuro vishhnoh indiravasamuttamaih |
Anantam antavadiva bhujayorantarangatamh || 5||

Shankhachakragadapadmadharashchintya harerbhujah |
Pinavritta jagadraxa kevalodyoginoanishamh || 6||

Santatam chintayetkantham bhasvatkaustubhabhasakamh |
Vaikunthasyakhila veda udgiryanteanisham yatah || 7||

Smareta yamininatha sahasramitakantimath |
Bhavatapapanodidhyam shripateh mukhapankajamh || 8||

Purnananyasukhodbhasim andasmitamadhishituh |
Govindasya sada chintyam nityanandapadapradamh || 9||

Smarami bShavasantapa hanidamritasagaramh |
Purnanandasya ramasya sanuragavalokanamh || 10||

Dhyayedajasramishasya padmajadipratixitamh |
Bhrubhangam parameshhthhyadi padadayi vimuktidamh || 11||

Santatam chintayeanantam antakale visheshhatah |
Naivodapuh grinantoantam yadgunanam ajadayah || 12||

Powered by Froala Editor